Mantrapushpanjali

Mantrapushpanjali (मंत्रपुष्पांजलि) is a popular prayer in Maharashtra, and it means “a prayer with an offering of flowers”. It comprises four hymns from Vedic sources, and is the final prayer sung at the end of āratīs. 

The word Mantrapushpanjali is made up of three elements, mantra (incantation), pushpa (flower), and anjali (a bowl-shaped cavity formed by hollowing and joining open palms together, as when offering or receiving alms).



Mantrapushpanjali



ॐ | यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् | ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः || 1 || 
ॐ | राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे | स मे कामान्कामकामाय मह्यम् कामेश्वरो वैश्रवणो ददातु | कुबेराय वैश्रवणाय महाराजाय नमः || 2 || 
ॐ स्वस्ति| साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात्सार्वभौमः सार्वायुष आंतादापरार्धात्पृथिव्यै समुद्रपर्यंताया एकराळिति || 3 || 
तदप्येषः श्लोको ऽभिगीतो | मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे | आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति || 4 || 
ॐ एकदन्ताय बिद्महॆ वक़तुण्डाय धीमहि तन्नॊ दन्तॆ प्रचॊदयात् ॥

It is a cultural icon in Maharashtra and is perhaps the most widely recited Vedic prayer in modern times, mainly due to its place in the Ganesh festival.

Comments